B 117-5 Kulamūlaratnapañcakāvatāra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 117/5
Title: Kulamūlaratnapañcakāvatāra
Dimensions: 29.5 x 8.5 cm x 40 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/45
Remarks:


Reel No. B 117-5 Inventory No. 36505

Title Kulamūlaratnapañcakāvatāra

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 29. 5 x 8.5 cm

Folios 41

Lines per Folio 7

Foliation figures in the middle right-hand margin on the verso

Date of Copying SAM 763

Place of Deposit NAK

Accession No. 1/45

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ śivādibhyo gurubhyaḥ ||

pañcāśadvarṇṇarūpasthaṃ, yāmalaṃ yac ca vyāpakaṃ |

kulākulatayā kṛtvā, pratyakṣaṃ taṃ namāmy ahaṃ ||

śṛṃgāṭaṃ (2) gaulakāke sphuradamalamalaṃ pīṭhadivyoghayuktaṃ (!),

vidyud(dratna)prabhābhaṃ pralaya[[śikhi]]śikhākārarūpaṃ vicitraṃ,

tanmadhye kubjikākhyā sakalagu(3)ṇayutā jñānasaṃghaṃ giranti,

śrīmitrotsaṃgasaṃsthadadaguvinayināṃ bhuktimukttyurmmigharmmaṃ ||     ||

śrīdevy uvāca ||

viśeṣāgamavettā(4)ro, (yogyādipacchime gṛhe ||

kathaṃ tu bhavate deva, kaulikakulanandanaḥ ||     ||

śrībhairava uvāca ||

akulañ ca kulaṃ kaulaṃ, kulāṣṭaka(5)m ataḥ paraṃ |

kulaṣaṭkaṃ tathā cānyaṃ, yo jānāti sa kaulikaḥ || (fol. 1v1–5)

End

vyajanaiḥ khāna(6)pānaiś ca, lehyacoṣyamanoramaiḥ |

cakrakrīḍā (!) samārabhya, hy ānandaṃ kriyate tadā ||

kulābhiṣekasaṃyuktaḥ, striyā [[vā]] puruṣo pi vā | (!)

dātavyā niścitai (!) (7) devi, śiṣyāya kramikāya ca ||

anyeṣān tu na kadāci,t kramarakṣākuleśvari |

gopanīyaṃ prayatnena, yadīcchec cirajīvitaṃ ||     || ❖ || (fol. 39v5–7)

Colophon

iti śrīkulamūlaratnapañcakāvatāre rakṣānirṇṇaye ekādaśamaḥ paṭalaḥ ||     ||

iti dvādaśasāhasre śrīmatasaṃhitāyāṃ sārāt sārataraṃ ratnapa(2)ñcakāvatāraṃ (!)  samāptaṃ (!) ||     ||

saṃvat 763 thvadaṃ śrī3bhavānīśaṃkaraprītina, śrīkālidāsana saṃcaya yāṅā ||     ||

umeśaprītaye (3) tantraṃ kālidāsena saṃcitaṃ | anena puṇyayogena, tayor ante rayo ʼstu me ||     || 

///(41r)re siddhir nnāsti ○ || iti ṣaṭsāhasre aṣṭacatvāriṅśatimaḥ (!) paṭala (!) ||     ||     ||

śrīabhirāmānandaśrīpādukāpra(2)sādena śrītejānandanāthena, idaṃ granthaṃ pratisthāpitaṃ ||     || saṃ 763… (fol. 40v1–41r2)

Microfilm Details

Reel No. B 117/5

Date of Filming 07-10-1971

Exposures 44

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 12-10-2006

Bibliography